#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आबुत्त (Samskrit Shabdroop - आबुत्त)

आबुत्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आबुत्तः

आबुत्तौ

आबुत्ताः

द्वितीया

आबुत्तम्

आबुत्तौ

आबुत्तान्

तृतीया

आबुत्तेन

आबुत्ताभ्याम्

आबुत्तैः

चतुर्थी

आबुत्ताय

आबुत्ताभ्याम्

आबुत्तेभ्यः

पञ्चमी

आबुत्तात् / आबुत्ताद्

आबुत्ताभ्याम्

आबुत्तेभ्यः

षष्ठी

आबुत्तस्य

आबुत्तयोः

आबुत्तानाम्

सप्तमी

आबुत्ते

आबुत्तयोः

आबुत्तेषु

सम्बोधनम्

हे आबुत्त !

हे आबुत्तौ !

हे आबुत्ताः !