Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आपित (Samskrit Shabdroop - आपित)

आपित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआपितःआपितौआपिताः
द्वितीया (to)आपितम्आपितौआपितान्
तृतीया (by/with/through)आपितेनआपिताभ्याम्आपितैः
चतुर्थी (to/for)आपितायआपिताभ्याम्आपितेभ्यः
पञ्चमी (from)आपितात् / आपिताद्आपिताभ्याम्आपितेभ्यः
षष्ठी (of/'s)आपितस्यआपितयोःआपितानाम्
सप्तमी (in/on/at/among)आपितेआपितयोःआपितेषु
सम्बोधनम् (O!)हे आपित !हे आपितौ !हे आपिताः !