Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आपितव्य (Samskrit Shabdroop - आपितव्य)

आपितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआपितव्यःआपितव्यौआपितव्याः
द्वितीया (to)आपितव्यम्आपितव्यौआपितव्यान्
तृतीया (by/with/through)आपितव्येनआपितव्याभ्याम्आपितव्यैः
चतुर्थी (to/for)आपितव्यायआपितव्याभ्याम्आपितव्येभ्यः
पञ्चमी (from)आपितव्यात् / आपितव्याद्आपितव्याभ्याम्आपितव्येभ्यः
षष्ठी (of/'s)आपितव्यस्यआपितव्ययोःआपितव्यानाम्
सप्तमी (in/on/at/among)आपितव्येआपितव्ययोःआपितव्येषु
सम्बोधनम् (O!)हे आपितव्य !हे आपितव्यौ !हे आपितव्याः !