संस्कृत शब्दरूप - आपितव्य (Samskrit Shabdroop - आपितव्य)
आपितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आपितव्यः | आपितव्यौ | आपितव्याः |
द्वितीया (to) | आपितव्यम् | आपितव्यौ | आपितव्यान् |
तृतीया (by/with/through) | आपितव्येन | आपितव्याभ्याम् | आपितव्यैः |
चतुर्थी (to/for) | आपितव्याय | आपितव्याभ्याम् | आपितव्येभ्यः |
पञ्चमी (from) | आपितव्यात् / आपितव्याद् | आपितव्याभ्याम् | आपितव्येभ्यः |
षष्ठी (of/'s) | आपितव्यस्य | आपितव्ययोः | आपितव्यानाम् |
सप्तमी (in/on/at/among) | आपितव्ये | आपितव्ययोः | आपितव्येषु |
सम्बोधनम् (O!) | हे आपितव्य ! | हे आपितव्यौ ! | हे आपितव्याः ! |