#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आपितव्य (Samskrit Shabdroop - आपितव्य)

आपितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आपितव्यः

आपितव्यौ

आपितव्याः

द्वितीया

आपितव्यम्

आपितव्यौ

आपितव्यान्

तृतीया

आपितव्येन

आपितव्याभ्याम्

आपितव्यैः

चतुर्थी

आपितव्याय

आपितव्याभ्याम्

आपितव्येभ्यः

पञ्चमी

आपितव्यात् / आपितव्याद्

आपितव्याभ्याम्

आपितव्येभ्यः

षष्ठी

आपितव्यस्य

आपितव्ययोः

आपितव्यानाम्

सप्तमी

आपितव्ये

आपितव्ययोः

आपितव्येषु

सम्बोधनम्

हे आपितव्य !

हे आपितव्यौ !

हे आपितव्याः !