#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आपातित (Samskrit Shabdroop - आपातित)

आपातित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आपातितः

आपातितौ

आपातिताः

द्वितीया

आपातितम्

आपातितौ

आपातितान्

तृतीया

आपातितेन

आपातिताभ्याम्

आपातितैः

चतुर्थी

आपातिताय

आपातिताभ्याम्

आपातितेभ्यः

पञ्चमी

आपातितात् / आपातिताद्

आपातिताभ्याम्

आपातितेभ्यः

षष्ठी

आपातितस्य

आपातितयोः

आपातितानाम्

सप्तमी

आपातिते

आपातितयोः

आपातितेषु

सम्बोधनम्

हे आपातित !

हे आपातितौ !

हे आपातिताः !