Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आपातित (Samskrit Shabdroop - आपातित)

आपातित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआपातितःआपातितौआपातिताः
द्वितीया (to)आपातितम्आपातितौआपातितान्
तृतीया (by/with/through)आपातितेनआपातिताभ्याम्आपातितैः
चतुर्थी (to/for)आपातितायआपातिताभ्याम्आपातितेभ्यः
पञ्चमी (from)आपातितात् / आपातिताद्आपातिताभ्याम्आपातितेभ्यः
षष्ठी (of/'s)आपातितस्यआपातितयोःआपातितानाम्
सप्तमी (in/on/at/among)आपातितेआपातितयोःआपातितेषु
सम्बोधनम् (O!)हे आपातित !हे आपातितौ !हे आपातिताः !