#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आपयितव्य (Samskrit Shabdroop - आपयितव्य)

आपयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आपयितव्यः

आपयितव्यौ

आपयितव्याः

द्वितीया

आपयितव्यम्

आपयितव्यौ

आपयितव्यान्

तृतीया

आपयितव्येन

आपयितव्याभ्याम्

आपयितव्यैः

चतुर्थी

आपयितव्याय

आपयितव्याभ्याम्

आपयितव्येभ्यः

पञ्चमी

आपयितव्यात् / आपयितव्याद्

आपयितव्याभ्याम्

आपयितव्येभ्यः

षष्ठी

आपयितव्यस्य

आपयितव्ययोः

आपयितव्यानाम्

सप्तमी

आपयितव्ये

आपयितव्ययोः

आपयितव्येषु

सम्बोधनम्

हे आपयितव्य !

हे आपयितव्यौ !

हे आपयितव्याः !