Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आपयितव्य (Samskrit Shabdroop - आपयितव्य)

आपयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआपयितव्यःआपयितव्यौआपयितव्याः
द्वितीया (to)आपयितव्यम्आपयितव्यौआपयितव्यान्
तृतीया (by/with/through)आपयितव्येनआपयितव्याभ्याम्आपयितव्यैः
चतुर्थी (to/for)आपयितव्यायआपयितव्याभ्याम्आपयितव्येभ्यः
पञ्चमी (from)आपयितव्यात् / आपयितव्याद्आपयितव्याभ्याम्आपयितव्येभ्यः
षष्ठी (of/'s)आपयितव्यस्यआपयितव्ययोःआपयितव्यानाम्
सप्तमी (in/on/at/among)आपयितव्येआपयितव्ययोःआपयितव्येषु
सम्बोधनम् (O!)हे आपयितव्य !हे आपयितव्यौ !हे आपयितव्याः !