संस्कृत शब्दरूप - आपयितव्य (Samskrit Shabdroop - आपयितव्य)
आपयितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आपयितव्यः | आपयितव्यौ | आपयितव्याः |
द्वितीया (to) | आपयितव्यम् | आपयितव्यौ | आपयितव्यान् |
तृतीया (by/with/through) | आपयितव्येन | आपयितव्याभ्याम् | आपयितव्यैः |
चतुर्थी (to/for) | आपयितव्याय | आपयितव्याभ्याम् | आपयितव्येभ्यः |
पञ्चमी (from) | आपयितव्यात् / आपयितव्याद् | आपयितव्याभ्याम् | आपयितव्येभ्यः |
षष्ठी (of/'s) | आपयितव्यस्य | आपयितव्ययोः | आपयितव्यानाम् |
सप्तमी (in/on/at/among) | आपयितव्ये | आपयितव्ययोः | आपयितव्येषु |
सम्बोधनम् (O!) | हे आपयितव्य ! | हे आपयितव्यौ ! | हे आपयितव्याः ! |