#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आपस्तम्ब (Samskrit Shabdroop - आपस्तम्ब)

आपस्तम्ब

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आपस्तम्बः

आपस्तम्बौ

आपस्तम्बाः

द्वितीया

आपस्तम्बम्

आपस्तम्बौ

आपस्तम्बान्

तृतीया

आपस्तम्बेन

आपस्तम्बाभ्याम्

आपस्तम्बैः

चतुर्थी

आपस्तम्बाय

आपस्तम्बाभ्याम्

आपस्तम्बेभ्यः

पञ्चमी

आपस्तम्बात् / आपस्तम्बाद्

आपस्तम्बाभ्याम्

आपस्तम्बेभ्यः

षष्ठी

आपस्तम्बस्य

आपस्तम्बयोः

आपस्तम्बानाम्

सप्तमी

आपस्तम्बे

आपस्तम्बयोः

आपस्तम्बेषु

सम्बोधनम्

हे आपस्तम्ब !

हे आपस्तम्बौ !

हे आपस्तम्बाः !