Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आपस्तम्ब (Samskrit Shabdroop - आपस्तम्ब)

आपस्तम्ब

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआपस्तम्बःआपस्तम्बौआपस्तम्बाः
द्वितीया (to)आपस्तम्बम्आपस्तम्बौआपस्तम्बान्
तृतीया (by/with/through)आपस्तम्बेनआपस्तम्बाभ्याम्आपस्तम्बैः
चतुर्थी (to/for)आपस्तम्बायआपस्तम्बाभ्याम्आपस्तम्बेभ्यः
पञ्चमी (from)आपस्तम्बात् / आपस्तम्बाद्आपस्तम्बाभ्याम्आपस्तम्बेभ्यः
षष्ठी (of/'s)आपस्तम्बस्यआपस्तम्बयोःआपस्तम्बानाम्
सप्तमी (in/on/at/among)आपस्तम्बेआपस्तम्बयोःआपस्तम्बेषु
सम्बोधनम् (O!)हे आपस्तम्ब !हे आपस्तम्बौ !हे आपस्तम्बाः !