#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आपयमान (Samskrit Shabdroop - आपयमान)

आपयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आपयमानः

आपयमानौ

आपयमानाः

द्वितीया

आपयमानम्

आपयमानौ

आपयमानान्

तृतीया

आपयमानेन

आपयमानाभ्याम्

आपयमानैः

चतुर्थी

आपयमानाय

आपयमानाभ्याम्

आपयमानेभ्यः

पञ्चमी

आपयमानात् / आपयमानाद्

आपयमानाभ्याम्

आपयमानेभ्यः

षष्ठी

आपयमानस्य

आपयमानयोः

आपयमानानाम्

सप्तमी

आपयमाने

आपयमानयोः

आपयमानेषु

सम्बोधनम्

हे आपयमान !

हे आपयमानौ !

हेआपयमानाः !