Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आपयमान (Samskrit Shabdroop - आपयमान)

आपयमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआपयमानःआपयमानौआपयमानाः
द्वितीया (to)आपयमानम्आपयमानौआपयमानान्
तृतीया (by/with/through)आपयमानेनआपयमानाभ्याम्आपयमानैः
चतुर्थी (to/for)आपयमानायआपयमानाभ्याम्आपयमानेभ्यः
पञ्चमी (from)आपयमानात् / आपयमानाद्आपयमानाभ्याम्आपयमानेभ्यः
षष्ठी (of/'s)आपयमानस्यआपयमानयोःआपयमानानाम्
सप्तमी (in/on/at/among)आपयमानेआपयमानयोःआपयमानेषु
सम्बोधनम् (O!)हे आपयमान !हे आपयमानौ !हेआपयमानाः !