#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आपमान (Samskrit Shabdroop - आपमान)

आपमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आपमानः

आपमानौ

आपमानाः

द्वितीया

आपमानम्

आपमानौ

आपमानान्

तृतीया

आपमानेन

आपमानाभ्याम्

आपमानैः

चतुर्थी

आपमानाय

आपमानाभ्याम्

आपमानेभ्यः

पञ्चमी

आपमानात् / आपमानाद्

आपमानाभ्याम्

आपमानेभ्यः

षष्ठी

आपमानस्य

आपमानयोः

आपमानानाम्

सप्तमी

आपमाने

आपमानयोः

आपमानेषु

सम्बोधनम्

हे आपमान !

हे आपमानौ !

हे आपमानाः !