Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आपद् (Samskrit Shabdroop - आपद्)

आपद्

दकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआपद् / आपत्आपदौआपदः
द्वितीया (to)आपदम्आपदौआपदः
तृतीया (by/with/through)आपदाआपद्भ्याम्आपद्भिः
चतुर्थी (to/for)आपदेआपद्भ्याम्आपद्भ्यः
पञ्चमी (from)आपदःआपद्भ्याम्आपद्भ्यः
षष्ठी (of/'s)आपदःआपदोःआपदाम्
सप्तमी (in/on/at/among)आपदिआपदोःआपत्सु
सम्बोधनम् (O!)हे आपद !/ हे आपत्!हे आपदौ!हे आपदः!