पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - योषित् (Samskrit Shabdroop - योषित्)

योषित्

तकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमायोषित्योषितौयोषितः
द्वितीयायोषितम्योषितौयोषितः
तृतीयायोषितायोषिद्भ्याम्योषिद्भिः
चतुर्थीयोषितेयोषिद्भ्याम्योषिद्भ्यः
पञ्चमीयोषितःयोषिद्भ्याम्योषिद्भ्यः
षष्ठीयोषितःयोषितोःयोषिताम्
सप्तमीयोषितियोषितोःयोषित्सु
सम्बोधनम्हे योषित्!हे योषितौ!हे योषितः!