Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - योषित् (Samskrit Shabdroop - योषित्)

योषित्

तकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमायोषित्योषितौयोषितः
द्वितीया (to)योषितम्योषितौयोषितः
तृतीया (by/with/through)योषितायोषिद्भ्याम्योषिद्भिः
चतुर्थी (to/for)योषितेयोषिद्भ्याम्योषिद्भ्यः
पञ्चमी (from)योषितःयोषिद्भ्याम्योषिद्भ्यः
षष्ठी (of/'s)योषितःयोषितोःयोषिताम्
सप्तमी (in/on/at/among)योषितियोषितोःयोषित्सु
सम्बोधनम् (O!)हे योषित्!हे योषितौ!हे योषितः!