Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - क्षुध् (Samskrit Shabdroop - क्षुध्)

क्षुध्

धकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाक्षुत् / क्षुद्क्षुधौक्षुधः
द्वितीया (to)क्षुधम्क्षुधौक्षुधः
तृतीया (by/with/through)क्षुधाक्षुद्भ्याम्क्षुद्भिः
चतुर्थी (to/for)क्षुधेक्षुद्भ्याम्क्षुद्भ्यः
पञ्चमी (from)क्षुधःक्षुद्भ्याम्क्षुद्भ्यः
षष्ठी (of/'s)क्षुधःक्षुधोःक्षुधाम्
सप्तमी (in/on/at/among)क्षुधिक्षुधोःक्षुत्सु
सम्बोधनम् (O!)हे क्षुत् !/ हे क्षुद्!हे क्षुधौ!हे क्षुधः!