#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - क्षुध् (Samskrit Shabdroop - क्षुध्)

क्षुध्

धकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

क्षुत् / क्षुद्

क्षुधौ

क्षुधः

द्वितीया

क्षुधम्

क्षुधौ

क्षुधः

तृतीया

क्षुधा

क्षुद्भ्याम्

क्षुद्भिः

चतुर्थी

क्षुधे

क्षुद्भ्याम्

क्षुद्भ्यः

पञ्चमी

क्षुधः

क्षुद्भ्याम्

क्षुद्भ्यः

षष्ठी

क्षुधः

क्षुधोः

क्षुधाम्

सप्तमी

क्षुधि

क्षुधोः

क्षुत्सु

सम्बोधनम्

हे क्षुत् !/ हे क्षुद्!

हे क्षुधौ!

हे क्षुधः!