Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आप (Samskrit Shabdroop - आप)

आप

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआपःआपौआपाः
द्वितीया (to)आपम्आपौआपान्
तृतीया (by/with/through)आपेनआपाभ्याम्आपैः
चतुर्थी (to/for)आपायआपाभ्याम्आपेभ्यः
पञ्चमी (from)आपात् / आपाद्आपाभ्याम्आपेभ्यः
षष्ठी (of/'s)आपस्यआपयोःआपानाम्
सप्तमी (in/on/at/among)आपेआपयोःआपेषु
सम्बोधनम् (O!)हे आप !हे आपौ !हे आपाः !