#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आप (Samskrit Shabdroop - आप)

आप

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आपः

आपौ

आपाः

द्वितीया

आपम्

आपौ

आपान्

तृतीया

आपेन

आपाभ्याम्

आपैः

चतुर्थी

आपाय

आपाभ्याम्

आपेभ्यः

पञ्चमी

आपात् / आपाद्

आपाभ्याम्

आपेभ्यः

षष्ठी

आपस्य

आपयोः

आपानाम्

सप्तमी

आपे

आपयोः

आपेषु

सम्बोधनम्

हे आप !

हे आपौ !

हे आपाः !