पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आपक (Samskrit Shabdroop - आपक)

आपक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआपकःआपकौआपकाः
द्वितीयाआपकम्आपकौआपकान्
तृतीयाआपकेनआपकाभ्याम्आपकैः
चतुर्थीआपकायआपकाभ्याम्आपकेभ्यः
पञ्चमीआपकात् / आपकाद्आपकाभ्याम्आपकेभ्यः
षष्ठीआपकस्यआपकयोःआपकानाम्
सप्तमीआपकेआपकयोःआपकेषु
सम्बोधनम्हे आपक !हे आपकौ !हे आपकाः !