Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आपक (Samskrit Shabdroop - आपक)

आपक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआपकःआपकौआपकाः
द्वितीया (to)आपकम्आपकौआपकान्
तृतीया (by/with/through)आपकेनआपकाभ्याम्आपकैः
चतुर्थी (to/for)आपकायआपकाभ्याम्आपकेभ्यः
पञ्चमी (from)आपकात् / आपकाद्आपकाभ्याम्आपकेभ्यः
षष्ठी (of/'s)आपकस्यआपकयोःआपकानाम्
सप्तमी (in/on/at/among)आपकेआपकयोःआपकेषु
सम्बोधनम् (O!)हे आपक !हे आपकौ !हे आपकाः !