#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आन्वीपिक (Samskrit Shabdroop - आन्वीपिक)

आन्वीपिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आन्वीपिकः

आन्वीपिकौ

आन्वीपिकाः

द्वितीया

आन्वीपिकम्

आन्वीपिकौ

आन्वीपिकान्

तृतीया

आन्वीपिकेन

आन्वीपिकाभ्याम्

आन्वीपिकैः

चतुर्थी

आन्वीपिकाय

आन्वीपिकाभ्याम्

आन्वीपिकेभ्यः

पञ्चमी

आन्वीपिकात् / आन्वीपिकाद्

आन्वीपिकाभ्याम्

आन्वीपिकेभ्यः

षष्ठी

आन्वीपिकस्य

आन्वीपिकयोः

आन्वीपिकानाम्

सप्तमी

आन्वीपिके

आन्वीपिकयोः

आन्वीपिकेषु

सम्बोधनम्

हे आन्वीपिक !

हे आन्वीपिकौ !

हे आन्वीपिकाः !