संस्कृत शब्दरूप - आन्यतरेय (Samskrit Shabdroop - आन्यतरेय)
आन्यतरेय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आन्यतरेयः | आन्यतरेयौ | आन्यतरेयाः |
द्वितीया (to) | आन्यतरेयम् | आन्यतरेयौ | आन्यतरेयान् |
तृतीया (by/with/through) | आन्यतरेयेण | आन्यतरेयाभ्याम् | आन्यतरेयैः |
चतुर्थी (to/for) | आन्यतरेयाय | आन्यतरेयाभ्याम् | आन्यतरेयेभ्यः |
पञ्चमी (from) | आन्यतरेयात् / आन्यतरेयाद् | आन्यतरेयाभ्याम् | आन्यतरेयेभ्यः |
षष्ठी (of/'s) | आन्यतरेयस्य | आन्यतरेययोः | आन्यतरेयाणाम् |
सप्तमी (in/on/at/among) | आन्यतरेये | आन्यतरेययोः | आन्यतरेयेषु |
सम्बोधनम् (O!) | हे आन्यतरेय ! | हे आन्यतरेयौ ! | हे आन्यतरेयाः ! |