Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आन्यतरेय (Samskrit Shabdroop - आन्यतरेय)

आन्यतरेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआन्यतरेयःआन्यतरेयौआन्यतरेयाः
द्वितीया (to)आन्यतरेयम्आन्यतरेयौआन्यतरेयान्
तृतीया (by/with/through)आन्यतरेयेणआन्यतरेयाभ्याम्आन्यतरेयैः
चतुर्थी (to/for)आन्यतरेयायआन्यतरेयाभ्याम्आन्यतरेयेभ्यः
पञ्चमी (from)आन्यतरेयात् / आन्यतरेयाद्आन्यतरेयाभ्याम्आन्यतरेयेभ्यः
षष्ठी (of/'s)आन्यतरेयस्यआन्यतरेययोःआन्यतरेयाणाम्
सप्तमी (in/on/at/among)आन्यतरेयेआन्यतरेययोःआन्यतरेयेषु
सम्बोधनम् (O!)हे आन्यतरेय !हे आन्यतरेयौ !हे आन्यतरेयाः !