#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आन्यतरेय (Samskrit Shabdroop - आन्यतरेय)

आन्यतरेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आन्यतरेयः

आन्यतरेयौ

आन्यतरेयाः

द्वितीया

आन्यतरेयम्

आन्यतरेयौ

आन्यतरेयान्

तृतीया

आन्यतरेयेण

आन्यतरेयाभ्याम्

आन्यतरेयैः

चतुर्थी

आन्यतरेयाय

आन्यतरेयाभ्याम्

आन्यतरेयेभ्यः

पञ्चमी

आन्यतरेयात् / आन्यतरेयाद्

आन्यतरेयाभ्याम्

आन्यतरेयेभ्यः

षष्ठी

आन्यतरेयस्य

आन्यतरेययोः

आन्यतरेयाणाम्

सप्तमी

आन्यतरेये

आन्यतरेययोः

आन्यतरेयेषु

सम्बोधनम्

हे आन्यतरेय !

हे आन्यतरेयौ !

हे आन्यतरेयाः !