Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आन्य (Samskrit Shabdroop - आन्य)

आन्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआन्यःआन्यौआन्याः
द्वितीया (to)आन्यम्आन्यौआन्यान्
तृतीया (by/with/through)आन्येनआन्याभ्याम्आन्यैः
चतुर्थी (to/for)आन्यायआन्याभ्याम्आन्येभ्यः
पञ्चमी (from)आन्यात् / आन्याद्आन्याभ्याम्आन्येभ्यः
षष्ठी (of/'s)आन्यस्यआन्ययोःआन्यानाम्
सप्तमी (in/on/at/among)आन्येआन्ययोःआन्येषु
सम्बोधनम् (O!)हे आन्य !हे आन्यौ !हे आन्याः !