#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आन्य (Samskrit Shabdroop - आन्य)

आन्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आन्यः

आन्यौ

आन्याः

द्वितीया

आन्यम्

आन्यौ

आन्यान्

तृतीया

आन्येन

आन्याभ्याम्

आन्यैः

चतुर्थी

आन्याय

आन्याभ्याम्

आन्येभ्यः

पञ्चमी

आन्यात् / आन्याद्

आन्याभ्याम्

आन्येभ्यः

षष्ठी

आन्यस्य

आन्ययोः

आन्यानाम्

सप्तमी

आन्ये

आन्ययोः

आन्येषु

सम्बोधनम्

हे आन्य !

हे आन्यौ !

हे आन्याः !