Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आन्तर्वेश्मिक (Samskrit Shabdroop - आन्तर्वेश्मिक)

आन्तर्वेश्मिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआन्तर्वेश्मिकःआन्तर्वेश्मिकौआन्तर्वेश्मिकाः
द्वितीया (to)आन्तर्वेश्मिकम्आन्तर्वेश्मिकौआन्तर्वेश्मिकान्
तृतीया (by/with/through)आन्तर्वेश्मिकेनआन्तर्वेश्मिकाभ्याम्आन्तर्वेश्मिकैः
चतुर्थी (to/for)आन्तर्वेश्मिकायआन्तर्वेश्मिकाभ्याम्आन्तर्वेश्मिकेभ्यः
पञ्चमी (from)आन्तर्वेश्मिकात् / आन्तर्वेश्मिकाद्आन्तर्वेश्मिकाभ्याम्आन्तर्वेश्मिकेभ्यः
षष्ठी (of/'s)आन्तर्वेश्मिकस्यआन्तर्वेश्मिकयोःआन्तर्वेश्मिकानाम्
सप्तमी (in/on/at/among)आन्तर्वेश्मिकेआन्तर्वेश्मिकयोःआन्तर्वेश्मिकेषु
सम्बोधनम् (O!)हे आन्तर्वेश्मिक !हे आन्तर्वेश्मिकौ !हे आन्तर्वेश्मिकाः !