#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आन्तर्वेश्मिक (Samskrit Shabdroop - आन्तर्वेश्मिक)

आन्तर्वेश्मिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आन्तर्वेश्मिकः

आन्तर्वेश्मिकौ

आन्तर्वेश्मिकाः

द्वितीया

आन्तर्वेश्मिकम्

आन्तर्वेश्मिकौ

आन्तर्वेश्मिकान्

तृतीया

आन्तर्वेश्मिकेन

आन्तर्वेश्मिकाभ्याम्

आन्तर्वेश्मिकैः

चतुर्थी

आन्तर्वेश्मिकाय

आन्तर्वेश्मिकाभ्याम्

आन्तर्वेश्मिकेभ्यः

पञ्चमी

आन्तर्वेश्मिकात् / आन्तर्वेश्मिकाद्

आन्तर्वेश्मिकाभ्याम्

आन्तर्वेश्मिकेभ्यः

षष्ठी

आन्तर्वेश्मिकस्य

आन्तर्वेश्मिकयोः

आन्तर्वेश्मिकानाम्

सप्तमी

आन्तर्वेश्मिके

आन्तर्वेश्मिकयोः

आन्तर्वेश्मिकेषु

सम्बोधनम्

हे आन्तर्वेश्मिक !

हे आन्तर्वेश्मिकौ !

हे आन्तर्वेश्मिकाः !