#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनुषण्ड (Samskrit Shabdroop - आनुषण्ड)

आनुषण्ड

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनुषण्डः

आनुषण्डौ

आनुषण्डाः

द्वितीया

आनुषण्डम्

आनुषण्डौ

आनुषण्डान्

तृतीया

आनुषण्डेन

आनुषण्डाभ्याम्

आनुषण्डैः

चतुर्थी

आनुषण्डाय

आनुषण्डाभ्याम्

आनुषण्डेभ्यः

पञ्चमी

आनुषण्डात् / आनुषण्डाद्

आनुषण्डाभ्याम्

आनुषण्डेभ्यः

षष्ठी

आनुषण्डस्य

आनुषण्डयोः

आनुषण्डानाम्

सप्तमी

आनुषण्डे

आनुषण्डयोः

आनुषण्डेषु

सम्बोधनम्

हे आनुषण्ड !

हे आनुषण्डौ !

हे आनुषण्डाः !