#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनुवारक (Samskrit Shabdroop - आनुवारक)

आनुवारक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनुवारकः

आनुवारकौ

आनुवारकाः

द्वितीया

आनुवारकम्

आनुवारकौ

आनुवारकान्

तृतीया

आनुवारकेण

आनुवारकाभ्याम्

आनुवारकैः

चतुर्थी

आनुवारकाय

आनुवारकाभ्याम्

आनुवारकेभ्यः

पञ्चमी

आनुवारकात् / आनुवारकाद्

आनुवारकाभ्याम्

आनुवारकेभ्यः

षष्ठी

आनुवारकस्य

आनुवारकयोः

आनुवारकाणाम्

सप्तमी

आनुवारके

आनुवारकयोः

आनुवारकेषु

सम्बोधनम्

हे आनुवारक !

हे आनुवारकौ !

हे आनुवारकाः !