Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आनुष्टुप (Samskrit Shabdroop - आनुष्टुप)

आनुष्टुप

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआनुष्टुपःआनुष्टुपौआनुष्टुपाः
द्वितीया (to)आनुष्टुपम्आनुष्टुपौआनुष्टुपान्
तृतीया (by/with/through)आनुष्टुपेनआनुष्टुपाभ्याम्आनुष्टुपैः
चतुर्थी (to/for)आनुष्टुपायआनुष्टुपाभ्याम्आनुष्टुपेभ्यः
पञ्चमी (from)आनुष्टुपात् / आनुष्टुपाद्आनुष्टुपाभ्याम्आनुष्टुपेभ्यः
षष्ठी (of/'s)आनुष्टुपस्यआनुष्टुपयोःआनुष्टुपानाम्
सप्तमी (in/on/at/among)आनुष्टुपेआनुष्टुपयोःआनुष्टुपेषु
सम्बोधनम् (O!)हे आनुष्टुप !हे आनुष्टुपौ !हे आनुष्टुपाः !