Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आनुराध (Samskrit Shabdroop - आनुराध)

आनुराध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआनुराधःआनुराधौआनुराधाः
द्वितीया (to)आनुराधम्आनुराधौआनुराधान्
तृतीया (by/with/through)आनुराधेनआनुराधाभ्याम्आनुराधैः
चतुर्थी (to/for)आनुराधायआनुराधाभ्याम्आनुराधेभ्यः
पञ्चमी (from)आनुराधात् / आनुराधाद्आनुराधाभ्याम्आनुराधेभ्यः
षष्ठी (of/'s)आनुराधस्यआनुराधयोःआनुराधानाम्
सप्तमी (in/on/at/among)आनुराधेआनुराधयोःआनुराधेषु
सम्बोधनम् (O!)हे आनुराध !हे आनुराधौ !हे आनुराधाः !