#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनुराध (Samskrit Shabdroop - आनुराध)

आनुराध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनुराधः

आनुराधौ

आनुराधाः

द्वितीया

आनुराधम्

आनुराधौ

आनुराधान्

तृतीया

आनुराधेन

आनुराधाभ्याम्

आनुराधैः

चतुर्थी

आनुराधाय

आनुराधाभ्याम्

आनुराधेभ्यः

पञ्चमी

आनुराधात् / आनुराधाद्

आनुराधाभ्याम्

आनुराधेभ्यः

षष्ठी

आनुराधस्य

आनुराधयोः

आनुराधानाम्

सप्तमी

आनुराधे

आनुराधयोः

आनुराधेषु

सम्बोधनम्

हे आनुराध !

हे आनुराधौ !

हे आनुराधाः !