#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनुपदिक (Samskrit Shabdroop - आनुपदिक)

आनुपदिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनुपदिकः

आनुपदिकौ

आनुपदिकाः

द्वितीया

आनुपदिकम्

आनुपदिकौ

आनुपदिकान्

तृतीया

आनुपदिकेन

आनुपदिकाभ्याम्

आनुपदिकैः

चतुर्थी

आनुपदिकाय

आनुपदिकाभ्याम्

आनुपदिकेभ्यः

पञ्चमी

आनुपदिकात् / आनुपदिकाद्

आनुपदिकाभ्याम्

आनुपदिकेभ्यः

षष्ठी

आनुपदिकस्य

आनुपदिकयोः

आनुपदिकानाम्

सप्तमी

आनुपदिके

आनुपदिकयोः

आनुपदिकेषु

सम्बोधनम्

हे आनुपदिक !

हे आनुपदिकौ !

हे आनुपदिकाः !