Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आनुपदिक (Samskrit Shabdroop - आनुपदिक)

आनुपदिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआनुपदिकःआनुपदिकौआनुपदिकाः
द्वितीया (to)आनुपदिकम्आनुपदिकौआनुपदिकान्
तृतीया (by/with/through)आनुपदिकेनआनुपदिकाभ्याम्आनुपदिकैः
चतुर्थी (to/for)आनुपदिकायआनुपदिकाभ्याम्आनुपदिकेभ्यः
पञ्चमी (from)आनुपदिकात् / आनुपदिकाद्आनुपदिकाभ्याम्आनुपदिकेभ्यः
षष्ठी (of/'s)आनुपदिकस्यआनुपदिकयोःआनुपदिकानाम्
सप्तमी (in/on/at/among)आनुपदिकेआनुपदिकयोःआनुपदिकेषु
सम्बोधनम् (O!)हे आनुपदिक !हे आनुपदिकौ !हे आनुपदिकाः !