#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनुलेपिक (Samskrit Shabdroop - आनुलेपिक)

आनुलेपिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनुलेपिकः

आनुलेपिकौ

आनुलेपिकाः

द्वितीया

आनुलेपिकम्

आनुलेपिकौ

आनुलेपिकान्

तृतीया

आनुलेपिकेन

आनुलेपिकाभ्याम्

आनुलेपिकैः

चतुर्थी

आनुलेपिकाय

आनुलेपिकाभ्याम्

आनुलेपिकेभ्यः

पञ्चमी

आनुलेपिकात् / आनुलेपिकाद्

आनुलेपिकाभ्याम्

आनुलेपिकेभ्यः

षष्ठी

आनुलेपिकस्य

आनुलेपिकयोः

आनुलेपिकानाम्

सप्तमी

आनुलेपिके

आनुलेपिकयोः

आनुलेपिकेषु

सम्बोधनम्

हे आनुलेपिक !

हे आनुलेपिकौ !

हे आनुलेपिकाः !