Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आनुलेपिक (Samskrit Shabdroop - आनुलेपिक)

आनुलेपिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआनुलेपिकःआनुलेपिकौआनुलेपिकाः
द्वितीया (to)आनुलेपिकम्आनुलेपिकौआनुलेपिकान्
तृतीया (by/with/through)आनुलेपिकेनआनुलेपिकाभ्याम्आनुलेपिकैः
चतुर्थी (to/for)आनुलेपिकायआनुलेपिकाभ्याम्आनुलेपिकेभ्यः
पञ्चमी (from)आनुलेपिकात् / आनुलेपिकाद्आनुलेपिकाभ्याम्आनुलेपिकेभ्यः
षष्ठी (of/'s)आनुलेपिकस्यआनुलेपिकयोःआनुलेपिकानाम्
सप्तमी (in/on/at/among)आनुलेपिकेआनुलेपिकयोःआनुलेपिकेषु
सम्बोधनम् (O!)हे आनुलेपिक !हे आनुलेपिकौ !हे आनुलेपिकाः !