पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आनुलेपिक (Samskrit Shabdroop - आनुलेपिक)

आनुलेपिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआनुलेपिकःआनुलेपिकौआनुलेपिकाः
द्वितीयाआनुलेपिकम्आनुलेपिकौआनुलेपिकान्
तृतीयाआनुलेपिकेनआनुलेपिकाभ्याम्आनुलेपिकैः
चतुर्थीआनुलेपिकायआनुलेपिकाभ्याम्आनुलेपिकेभ्यः
पञ्चमीआनुलेपिकात् / आनुलेपिकाद्आनुलेपिकाभ्याम्आनुलेपिकेभ्यः
षष्ठीआनुलेपिकस्यआनुलेपिकयोःआनुलेपिकानाम्
सप्तमीआनुलेपिकेआनुलेपिकयोःआनुलेपिकेषु
सम्बोधनम्हे आनुलेपिक !हे आनुलेपिकौ !हे आनुलेपिकाः !