#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनुनाश्य (Samskrit Shabdroop - आनुनाश्य)

आनुनाश्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनुनाश्यः

आनुनाश्यौ

आनुनाश्याः

द्वितीया

आनुनाश्यम्

आनुनाश्यौ

आनुनाश्यान्

तृतीया

आनुनाश्येन

आनुनाश्याभ्याम्

आनुनाश्यैः

चतुर्थी

आनुनाश्याय

आनुनाश्याभ्याम्

आनुनाश्येभ्यः

पञ्चमी

आनुनाश्यात् / आनुनाश्याद्

आनुनाश्याभ्याम्

आनुनाश्येभ्यः

षष्ठी

आनुनाश्यस्य

आनुनाश्ययोः

आनुनाश्यानाम्

सप्तमी

आनुनाश्ये

आनुनाश्ययोः

आनुनाश्येषु

सम्बोधनम्

हे आनुनाश्य !

हे आनुनाश्यौ !

हे आनुनाश्याः !