Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आनुनाश्य (Samskrit Shabdroop - आनुनाश्य)

आनुनाश्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआनुनाश्यःआनुनाश्यौआनुनाश्याः
द्वितीया (to)आनुनाश्यम्आनुनाश्यौआनुनाश्यान्
तृतीया (by/with/through)आनुनाश्येनआनुनाश्याभ्याम्आनुनाश्यैः
चतुर्थी (to/for)आनुनाश्यायआनुनाश्याभ्याम्आनुनाश्येभ्यः
पञ्चमी (from)आनुनाश्यात् / आनुनाश्याद्आनुनाश्याभ्याम्आनुनाश्येभ्यः
षष्ठी (of/'s)आनुनाश्यस्यआनुनाश्ययोःआनुनाश्यानाम्
सप्तमी (in/on/at/among)आनुनाश्येआनुनाश्ययोःआनुनाश्येषु
सम्बोधनम् (O!)हे आनुनाश्य !हे आनुनाश्यौ !हे आनुनाश्याः !