#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनुदृष्टेय (Samskrit Shabdroop - आनुदृष्टेय)

आनुदृष्टेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनुदृष्टेयः

आनुदृष्टेयौ

आनुदृष्टेयाः

द्वितीया

आनुदृष्टेयम्

आनुदृष्टेयौ

आनुदृष्टेयान्

तृतीया

आनुदृष्टेयेन

आनुदृष्टेयाभ्याम्

आनुदृष्टेयैः

चतुर्थी

आनुदृष्टेयाय

आनुदृष्टेयाभ्याम्

आनुदृष्टेयेभ्यः

पञ्चमी

आनुदृष्टेयात् / आनुदृष्टेयाद्

आनुदृष्टेयाभ्याम्

आनुदृष्टेयेभ्यः

षष्ठी

आनुदृष्टेयस्य

आनुदृष्टेययोः

आनुदृष्टेयानाम्

सप्तमी

आनुदृष्टेये

आनुदृष्टेययोः

आनुदृष्टेयेषु

सम्बोधनम्

हे आनुदृष्टेय !

हे आनुदृष्टेयौ !

हे आनुदृष्टेयाः !