Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आनुगुणिक (Samskrit Shabdroop - आनुगुणिक)

आनुगुणिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआनुगुणिकःआनुगुणिकौआनुगुणिकाः
द्वितीया (to)आनुगुणिकम्आनुगुणिकौआनुगुणिकान्
तृतीया (by/with/through)आनुगुणिकेनआनुगुणिकाभ्याम्आनुगुणिकैः
चतुर्थी (to/for)आनुगुणिकायआनुगुणिकाभ्याम्आनुगुणिकेभ्यः
पञ्चमी (from)आनुगुणिकात् / आनुगुणिकाद्आनुगुणिकाभ्याम्आनुगुणिकेभ्यः
षष्ठी (of/'s)आनुगुणिकस्यआनुगुणिकयोःआनुगुणिकानाम्
सप्तमी (in/on/at/among)आनुगुणिकेआनुगुणिकयोःआनुगुणिकेषु
सम्बोधनम् (O!)हे आनुगुणिक !हे आनुगुणिकौ !हे आनुगुणिकाः !