#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनुगुणिक (Samskrit Shabdroop - आनुगुणिक)

आनुगुणिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनुगुणिकः

आनुगुणिकौ

आनुगुणिकाः

द्वितीया

आनुगुणिकम्

आनुगुणिकौ

आनुगुणिकान्

तृतीया

आनुगुणिकेन

आनुगुणिकाभ्याम्

आनुगुणिकैः

चतुर्थी

आनुगुणिकाय

आनुगुणिकाभ्याम्

आनुगुणिकेभ्यः

पञ्चमी

आनुगुणिकात् / आनुगुणिकाद्

आनुगुणिकाभ्याम्

आनुगुणिकेभ्यः

षष्ठी

आनुगुणिकस्य

आनुगुणिकयोः

आनुगुणिकानाम्

सप्तमी

आनुगुणिके

आनुगुणिकयोः

आनुगुणिकेषु

सम्बोधनम्

हे आनुगुणिक !

हे आनुगुणिकौ !

हे आनुगुणिकाः !