Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आनुग्रामिक (Samskrit Shabdroop - आनुग्रामिक)

आनुग्रामिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआनुग्रामिकःआनुग्रामिकौआनुग्रामिकाः
द्वितीया (to)आनुग्रामिकम्आनुग्रामिकौआनुग्रामिकान्
तृतीया (by/with/through)आनुग्रामिकेणआनुग्रामिकाभ्याम्आनुग्रामिकैः
चतुर्थी (to/for)आनुग्रामिकायआनुग्रामिकाभ्याम्आनुग्रामिकेभ्यः
पञ्चमी (from)आनुग्रामिकात् / आनुग्रामिकाद्आनुग्रामिकाभ्याम्आनुग्रामिकेभ्यः
षष्ठी (of/'s)आनुग्रामिकस्यआनुग्रामिकयोःआनुग्रामिकाणाम्
सप्तमी (in/on/at/among)आनुग्रामिकेआनुग्रामिकयोःआनुग्रामिकेषु
सम्बोधनम् (O!)हे आनुग्रामिक !हे आनुग्रामिकौ !हे आनुग्रामिकाः !