#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनुग्रामिक (Samskrit Shabdroop - आनुग्रामिक)

आनुग्रामिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनुग्रामिकः

आनुग्रामिकौ

आनुग्रामिकाः

द्वितीया

आनुग्रामिकम्

आनुग्रामिकौ

आनुग्रामिकान्

तृतीया

आनुग्रामिकेण

आनुग्रामिकाभ्याम्

आनुग्रामिकैः

चतुर्थी

आनुग्रामिकाय

आनुग्रामिकाभ्याम्

आनुग्रामिकेभ्यः

पञ्चमी

आनुग्रामिकात् / आनुग्रामिकाद्

आनुग्रामिकाभ्याम्

आनुग्रामिकेभ्यः

षष्ठी

आनुग्रामिकस्य

आनुग्रामिकयोः

आनुग्रामिकाणाम्

सप्तमी

आनुग्रामिके

आनुग्रामिकयोः

आनुग्रामिकेषु

सम्बोधनम्

हे आनुग्रामिक !

हे आनुग्रामिकौ !

हे आनुग्रामिकाः !