पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आनुगादिक (Samskrit Shabdroop - आनुगादिक)

आनुगादिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआनुगादिकःआनुगादिकौआनुगादिकाः
द्वितीयाआनुगादिकम्आनुगादिकौआनुगादिकान्
तृतीयाआनुगादिकेनआनुगादिकाभ्याम्आनुगादिकैः
चतुर्थीआनुगादिकायआनुगादिकाभ्याम्आनुगादिकेभ्यः
पञ्चमीआनुगादिकात् / आनुगादिकाद्आनुगादिकाभ्याम्आनुगादिकेभ्यः
षष्ठीआनुगादिकस्यआनुगादिकयोःआनुगादिकानाम्
सप्तमीआनुगादिकेआनुगादिकयोःआनुगादिकेषु
सम्बोधनम्हे आनुगादिक !हे आनुगादिकौ !हे आनुगादिकाः !