#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनुगादिक (Samskrit Shabdroop - आनुगादिक)

आनुगादिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनुगादिकः

आनुगादिकौ

आनुगादिकाः

द्वितीया

आनुगादिकम्

आनुगादिकौ

आनुगादिकान्

तृतीया

आनुगादिकेन

आनुगादिकाभ्याम्

आनुगादिकैः

चतुर्थी

आनुगादिकाय

आनुगादिकाभ्याम्

आनुगादिकेभ्यः

पञ्चमी

आनुगादिकात् / आनुगादिकाद्

आनुगादिकाभ्याम्

आनुगादिकेभ्यः

षष्ठी

आनुगादिकस्य

आनुगादिकयोः

आनुगादिकानाम्

सप्तमी

आनुगादिके

आनुगादिकयोः

आनुगादिकेषु

सम्बोधनम्

हे आनुगादिक !

हे आनुगादिकौ !

हे आनुगादिकाः !