पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आनुचारक (Samskrit Shabdroop - आनुचारक)

आनुचारक

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआनुचारकःआनुचारकौआनुचारकाः
द्वितीयाआनुचारकम्आनुचारकौआनुचारकान्
तृतीयाआनुचारकेणआनुचारकाभ्याम्आनुचारकैः
चतुर्थीआनुचारकायआनुचारकाभ्याम्आनुचारकेभ्यः
पञ्चमीआनुचारकात् / आनुचारकाद्आनुचारकाभ्याम्आनुचारकेभ्यः
षष्ठीआनुचारकस्यआनुचारकयोःआनुचारकाणाम्
सप्तमीआनुचारकेआनुचारकयोःआनुचारकेषु
सम्बोधनम्हे आनुचारक !हे आनुचारकौ !हे आनुचारकाः !