#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनुगतिक (Samskrit Shabdroop - आनुगतिक)

आनुगतिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनुगतिकः

आनुगतिकौ

आनुगतिकाः

द्वितीया

आनुगतिकम्

आनुगतिकौ

आनुगतिकान्

तृतीया

आनुगतिकेन

आनुगतिकाभ्याम्

आनुगतिकैः

चतुर्थी

आनुगतिकाय

आनुगतिकाभ्याम्

आनुगतिकेभ्यः

पञ्चमी

आनुगतिकात् / आनुगतिकाद्

आनुगतिकाभ्याम्

आनुगतिकेभ्यः

षष्ठी

आनुगतिकस्य

आनुगतिकयोः

आनुगतिकानाम्

सप्तमी

आनुगतिके

आनुगतिकयोः

आनुगतिकेषु

सम्बोधनम्

हे आनुगतिक !

हे आनुगतिकौ !

हे आनुगतिकाः !