Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आनुगतिक (Samskrit Shabdroop - आनुगतिक)

आनुगतिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआनुगतिकःआनुगतिकौआनुगतिकाः
द्वितीया (to)आनुगतिकम्आनुगतिकौआनुगतिकान्
तृतीया (by/with/through)आनुगतिकेनआनुगतिकाभ्याम्आनुगतिकैः
चतुर्थी (to/for)आनुगतिकायआनुगतिकाभ्याम्आनुगतिकेभ्यः
पञ्चमी (from)आनुगतिकात् / आनुगतिकाद्आनुगतिकाभ्याम्आनुगतिकेभ्यः
षष्ठी (of/'s)आनुगतिकस्यआनुगतिकयोःआनुगतिकानाम्
सप्तमी (in/on/at/among)आनुगतिकेआनुगतिकयोःआनुगतिकेषु
सम्बोधनम् (O!)हे आनुगतिक !हे आनुगतिकौ !हे आनुगतिकाः !