#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनुदृष्टिनेय (Samskrit Shabdroop - आनुदृष्टिनेय)

आनुदृष्टिनेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनुदृष्टिनेयः

आनुदृष्टिनेयौ

आनुदृष्टिनेयाः

द्वितीया

आनुदृष्टिनेयम्

आनुदृष्टिनेयौ

आनुदृष्टिनेयान्

तृतीया

आनुदृष्टिनेयेन

आनुदृष्टिनेयाभ्याम्

आनुदृष्टिनेयैः

चतुर्थी

आनुदृष्टिनेयाय

आनुदृष्टिनेयाभ्याम्

आनुदृष्टिनेयेभ्यः

पञ्चमी

आनुदृष्टिनेयात् / आनुदृष्टिनेयाद्

आनुदृष्टिनेयाभ्याम्

आनुदृष्टिनेयेभ्यः

षष्ठी

आनुदृष्टिनेयस्य

आनुदृष्टिनेययोः

आनुदृष्टिनेयानाम्

सप्तमी

आनुदृष्टिनेये

आनुदृष्टिनेययोः

आनुदृष्टिनेयेषु

सम्बोधनम्

हे आनुदृष्टिनेय !

हे आनुदृष्टिनेयौ !

हे आनुदृष्टिनेयाः !