#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आन्तर्गेहिक (Samskrit Shabdroop - आन्तर्गेहिक)

आन्तर्गेहिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आन्तर्गेहिकः

आन्तर्गेहिकौ

आन्तर्गेहिकाः

द्वितीया

आन्तर्गेहिकम्

आन्तर्गेहिकौ

आन्तर्गेहिकान्

तृतीया

आन्तर्गेहिकेण

आन्तर्गेहिकाभ्याम्

आन्तर्गेहिकैः

चतुर्थी

आन्तर्गेहिकाय

आन्तर्गेहिकाभ्याम्

आन्तर्गेहिकेभ्यः

पञ्चमी

आन्तर्गेहिकात् / आन्तर्गेहिकाद्

आन्तर्गेहिकाभ्याम्

आन्तर्गेहिकेभ्यः

षष्ठी

आन्तर्गेहिकस्य

आन्तर्गेहिकयोः

आन्तर्गेहिकाणाम्

सप्तमी

आन्तर्गेहिके

आन्तर्गेहिकयोः

आन्तर्गेहिकेषु

सम्बोधनम्

हे आन्तर्गेहिक !

हे आन्तर्गेहिकौ !

हे आन्तर्गेहिकाः !