अद्य​ रविवासरः।
🕕 ०६:२९:३६
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आन्तर्गेहिक (Samskrit Shabdroop - आन्तर्गेहिक)

आन्तर्गेहिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआन्तर्गेहिकःआन्तर्गेहिकौआन्तर्गेहिकाः
द्वितीया (to)आन्तर्गेहिकम्आन्तर्गेहिकौआन्तर्गेहिकान्
तृतीया (by/with/through)आन्तर्गेहिकेणआन्तर्गेहिकाभ्याम्आन्तर्गेहिकैः
चतुर्थी (to/for)आन्तर्गेहिकायआन्तर्गेहिकाभ्याम्आन्तर्गेहिकेभ्यः
पञ्चमी (from)आन्तर्गेहिकात् / आन्तर्गेहिकाद्आन्तर्गेहिकाभ्याम्आन्तर्गेहिकेभ्यः
षष्ठी (of/'s)आन्तर्गेहिकस्यआन्तर्गेहिकयोःआन्तर्गेहिकाणाम्
सप्तमी (in/on/at/among)आन्तर्गेहिकेआन्तर्गेहिकयोःआन्तर्गेहिकेषु
सम्बोधनम् (O!)हे आन्तर्गेहिक !हे आन्तर्गेहिकौ !हे आन्तर्गेहिकाः !