Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आन्त (Samskrit Shabdroop - आन्त)

आन्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआन्तःआन्तौआन्ताः
द्वितीया (to)आन्तम्आन्तौआन्तान्
तृतीया (by/with/through)आन्तेनआन्ताभ्याम्आन्तैः
चतुर्थी (to/for)आन्तायआन्ताभ्याम्आन्तेभ्यः
पञ्चमी (from)आन्तात् / आन्ताद्आन्ताभ्याम्आन्तेभ्यः
षष्ठी (of/'s)आन्तस्यआन्तयोःआन्तानाम्
सप्तमी (in/on/at/among)आन्तेआन्तयोःआन्तेषु
सम्बोधनम् (O!)हे आन्त !हे आन्तौ !हे आन्ताः !