#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आन्त (Samskrit Shabdroop - आन्त)

आन्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आन्तः

आन्तौ

आन्ताः

द्वितीया

आन्तम्

आन्तौ

आन्तान्

तृतीया

आन्तेन

आन्ताभ्याम्

आन्तैः

चतुर्थी

आन्ताय

आन्ताभ्याम्

आन्तेभ्यः

पञ्चमी

आन्तात् / आन्ताद्

आन्ताभ्याम्

आन्तेभ्यः

षष्ठी

आन्तस्य

आन्तयोः

आन्तानाम्

सप्तमी

आन्ते

आन्तयोः

आन्तेषु

सम्बोधनम्

हे आन्त !

हे आन्तौ !

हे आन्ताः !