#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनृशंसीय (Samskrit Shabdroop - आनृशंसीय)

आनृशंसीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनृशंसीयः

आनृशंसीयौ

आनृशंसीयाः

द्वितीया

आनृशंसीयम्

आनृशंसीयौ

आनृशंसीयान्

तृतीया

आनृशंसीयेन

आनृशंसीयाभ्याम्

आनृशंसीयैः

चतुर्थी

आनृशंसीयाय

आनृशंसीयाभ्याम्

आनृशंसीयेभ्यः

पञ्चमी

आनृशंसीयात् / आनृशंसीयाद्

आनृशंसीयाभ्याम्

आनृशंसीयेभ्यः

षष्ठी

आनृशंसीयस्य

आनृशंसीययोः

आनृशंसीयानाम्

सप्तमी

आनृशंसीये

आनृशंसीययोः

आनृशंसीयेषु

सम्बोधनम्

हे आनृशंसीय !

हे आनृशंसीयौ !

हे आनृशंसीयाः !