संस्कृत शब्दरूप - आनृशंसीय (Samskrit Shabdroop - आनृशंसीय)
आनृशंसीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आनृशंसीयः | आनृशंसीयौ | आनृशंसीयाः |
द्वितीया (to) | आनृशंसीयम् | आनृशंसीयौ | आनृशंसीयान् |
तृतीया (by/with/through) | आनृशंसीयेन | आनृशंसीयाभ्याम् | आनृशंसीयैः |
चतुर्थी (to/for) | आनृशंसीयाय | आनृशंसीयाभ्याम् | आनृशंसीयेभ्यः |
पञ्चमी (from) | आनृशंसीयात् / आनृशंसीयाद् | आनृशंसीयाभ्याम् | आनृशंसीयेभ्यः |
षष्ठी (of/'s) | आनृशंसीयस्य | आनृशंसीययोः | आनृशंसीयानाम् |
सप्तमी (in/on/at/among) | आनृशंसीये | आनृशंसीययोः | आनृशंसीयेषु |
सम्बोधनम् (O!) | हे आनृशंसीय ! | हे आनृशंसीयौ ! | हे आनृशंसीयाः ! |