Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आनृशंसीय (Samskrit Shabdroop - आनृशंसीय)

आनृशंसीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआनृशंसीयःआनृशंसीयौआनृशंसीयाः
द्वितीया (to)आनृशंसीयम्आनृशंसीयौआनृशंसीयान्
तृतीया (by/with/through)आनृशंसीयेनआनृशंसीयाभ्याम्आनृशंसीयैः
चतुर्थी (to/for)आनृशंसीयायआनृशंसीयाभ्याम्आनृशंसीयेभ्यः
पञ्चमी (from)आनृशंसीयात् / आनृशंसीयाद्आनृशंसीयाभ्याम्आनृशंसीयेभ्यः
षष्ठी (of/'s)आनृशंसीयस्यआनृशंसीययोःआनृशंसीयानाम्
सप्तमी (in/on/at/among)आनृशंसीयेआनृशंसीययोःआनृशंसीयेषु
सम्बोधनम् (O!)हे आनृशंसीय !हे आनृशंसीयौ !हे आनृशंसीयाः !