#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनूप (Samskrit Shabdroop - आनूप)

आनूप

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनूपः

आनूपौ

आनूपाः

द्वितीया

आनूपम्

आनूपौ

आनूपान्

तृतीया

आनूपेन

आनूपाभ्याम्

आनूपैः

चतुर्थी

आनूपाय

आनूपाभ्याम्

आनूपेभ्यः

पञ्चमी

आनूपात् / आनूपाद्

आनूपाभ्याम्

आनूपेभ्यः

षष्ठी

आनूपस्य

आनूपयोः

आनूपानाम्

सप्तमी

आनूपे

आनूपयोः

आनूपेषु

सम्बोधनम्

हे आनूप !

हे आनूपौ !

हे आनूपाः !