#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आण्य (Samskrit Shabdroop - आण्य)

आण्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आण्यः

आण्यौ

आण्याः

द्वितीया

आण्यम्

आण्यौ

आण्यान्

तृतीया

आण्येन

आण्याभ्याम्

आण्यैः

चतुर्थी

आण्याय

आण्याभ्याम्

आण्येभ्यः

पञ्चमी

आण्यात् / आण्याद्

आण्याभ्याम्

आण्येभ्यः

षष्ठी

आण्यस्य

आण्ययोः

आण्यानाम्

सप्तमी

आण्ये

आण्ययोः

आण्येषु

सम्बोधनम्

हे आण्य !

हे आण्यौ !

हे आण्याः !