Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आतङ्क (Samskrit Shabdroop - आतङ्क)

आतङ्क

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआतङ्कःआतङ्कौआतङ्काः
द्वितीया (to)आतङ्कम्आतङ्कौआतङ्कान्
तृतीया (by/with/through)आतङ्केनआतङ्काभ्याम्आतङ्कैः
चतुर्थी (to/for)आतङ्कायआतङ्काभ्याम्आतङ्केभ्यः
पञ्चमी (from)आतङ्कात् / आतङ्काद्आतङ्काभ्याम्आतङ्केभ्यः
षष्ठी (of/'s)आतङ्कस्यआतङ्कयोःआतङ्कानाम्
सप्तमी (in/on/at/among)आतङ्केआतङ्कयोःआतङ्केषु
सम्बोधनम् (O!)हे आतङ्क !हे आतङ्कौ !हे आतङ्काः !