#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आणीवेय (Samskrit Shabdroop - आणीवेय)

आणीवेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आणीवेयः

आणीवेयौ

आणीवेयाः

द्वितीया

आणीवेयम्

आणीवेयौ

आणीवेयान्

तृतीया

आणीवेयेन

आणीवेयाभ्याम्

आणीवेयैः

चतुर्थी

आणीवेयाय

आणीवेयाभ्याम्

आणीवेयेभ्यः

पञ्चमी

आणीवेयात् / आणीवेयाद्

आणीवेयाभ्याम्

आणीवेयेभ्यः

षष्ठी

आणीवेयस्य

आणीवेययोः

आणीवेयानाम्

सप्तमी

आणीवेये

आणीवेययोः

आणीवेयेषु

सम्बोधनम्

हे आणीवेय !

हे आणीवेयौ !

हे आणीवेयाः !