Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आणीवेय (Samskrit Shabdroop - आणीवेय)

आणीवेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआणीवेयःआणीवेयौआणीवेयाः
द्वितीया (to)आणीवेयम्आणीवेयौआणीवेयान्
तृतीया (by/with/through)आणीवेयेनआणीवेयाभ्याम्आणीवेयैः
चतुर्थी (to/for)आणीवेयायआणीवेयाभ्याम्आणीवेयेभ्यः
पञ्चमी (from)आणीवेयात् / आणीवेयाद्आणीवेयाभ्याम्आणीवेयेभ्यः
षष्ठी (of/'s)आणीवेयस्यआणीवेययोःआणीवेयानाम्
सप्तमी (in/on/at/among)आणीवेयेआणीवेययोःआणीवेयेषु
सम्बोधनम् (O!)हे आणीवेय !हे आणीवेयौ !हे आणीवेयाः !