संस्कृत शब्दरूप - आणीवेय (Samskrit Shabdroop - आणीवेय)
आणीवेय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आणीवेयः | आणीवेयौ | आणीवेयाः |
द्वितीया (to) | आणीवेयम् | आणीवेयौ | आणीवेयान् |
तृतीया (by/with/through) | आणीवेयेन | आणीवेयाभ्याम् | आणीवेयैः |
चतुर्थी (to/for) | आणीवेयाय | आणीवेयाभ्याम् | आणीवेयेभ्यः |
पञ्चमी (from) | आणीवेयात् / आणीवेयाद् | आणीवेयाभ्याम् | आणीवेयेभ्यः |
षष्ठी (of/'s) | आणीवेयस्य | आणीवेययोः | आणीवेयानाम् |
सप्तमी (in/on/at/among) | आणीवेये | आणीवेययोः | आणीवेयेषु |
सम्बोधनम् (O!) | हे आणीवेय ! | हे आणीवेयौ ! | हे आणीवेयाः ! |