पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आणीवेय (Samskrit Shabdroop - आणीवेय)

आणीवेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआणीवेयःआणीवेयौआणीवेयाः
द्वितीयाआणीवेयम्आणीवेयौआणीवेयान्
तृतीयाआणीवेयेनआणीवेयाभ्याम्आणीवेयैः
चतुर्थीआणीवेयायआणीवेयाभ्याम्आणीवेयेभ्यः
पञ्चमीआणीवेयात् / आणीवेयाद्आणीवेयाभ्याम्आणीवेयेभ्यः
षष्ठीआणीवेयस्यआणीवेययोःआणीवेयानाम्
सप्तमीआणीवेयेआणीवेययोःआणीवेयेषु
सम्बोधनम्हे आणीवेय !हे आणीवेयौ !हे आणीवेयाः !