#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनन्दित (Samskrit Shabdroop - आनन्दित)

आनन्दित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनन्दितः

आनन्दितौ

आनन्दिताः

द्वितीया

आनन्दितम्

आनन्दितौ

आनन्दितान्

तृतीया

आनन्दितेन

आनन्दिताभ्याम्

आनन्दितैः

चतुर्थी

आनन्दिताय

आनन्दिताभ्याम्

आनन्दितेभ्यः

पञ्चमी

आनन्दितात् / आनन्दिताद्

आनन्दिताभ्याम्

आनन्दितेभ्यः

षष्ठी

आनन्दितस्य

आनन्दितयोः

आनन्दितानाम्

सप्तमी

आनन्दिते

आनन्दितयोः

आनन्दितेषु

सम्बोधनम्

हे आनन्दित !

हे आनन्दितौ !

हे आनन्दिताः !