#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनभिम्लान (Samskrit Shabdroop - आनभिम्लान)

आनभिम्लान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनभिम्लानः

आनभिम्लानौ

आनभिम्लानाः

द्वितीया

आनभिम्लानम्

आनभिम्लानौ

आनभिम्लानान्

तृतीया

आनभिम्लानेन

आनभिम्लानाभ्याम्

आनभिम्लानैः

चतुर्थी

आनभिम्लानाय

आनभिम्लानाभ्याम्

आनभिम्लानेभ्यः

पञ्चमी

आनभिम्लानात् / आनभिम्लानाद्

आनभिम्लानाभ्याम्

आनभिम्लानेभ्यः

षष्ठी

आनभिम्लानस्य

आनभिम्लानयोः

आनभिम्लानानाम्

सप्तमी

आनभिम्लाने

आनभिम्लानयोः

आनभिम्लानेषु

सम्बोधनम्

हे आनभिम्लान !

हे आनभिम्लानौ !

हे आनभिम्लानाः !