संस्कृत शब्दरूप - आनभिम्लान (Samskrit Shabdroop - आनभिम्लान)
आनभिम्लान
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आनभिम्लानः | आनभिम्लानौ | आनभिम्लानाः |
द्वितीया (to) | आनभिम्लानम् | आनभिम्लानौ | आनभिम्लानान् |
तृतीया (by/with/through) | आनभिम्लानेन | आनभिम्लानाभ्याम् | आनभिम्लानैः |
चतुर्थी (to/for) | आनभिम्लानाय | आनभिम्लानाभ्याम् | आनभिम्लानेभ्यः |
पञ्चमी (from) | आनभिम्लानात् / आनभिम्लानाद् | आनभिम्लानाभ्याम् | आनभिम्लानेभ्यः |
षष्ठी (of/'s) | आनभिम्लानस्य | आनभिम्लानयोः | आनभिम्लानानाम् |
सप्तमी (in/on/at/among) | आनभिम्लाने | आनभिम्लानयोः | आनभिम्लानेषु |
सम्बोधनम् (O!) | हे आनभिम्लान ! | हे आनभिम्लानौ ! | हे आनभिम्लानाः ! |