Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आनभिम्लान (Samskrit Shabdroop - आनभिम्लान)

आनभिम्लान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआनभिम्लानःआनभिम्लानौआनभिम्लानाः
द्वितीया (to)आनभिम्लानम्आनभिम्लानौआनभिम्लानान्
तृतीया (by/with/through)आनभिम्लानेनआनभिम्लानाभ्याम्आनभिम्लानैः
चतुर्थी (to/for)आनभिम्लानायआनभिम्लानाभ्याम्आनभिम्लानेभ्यः
पञ्चमी (from)आनभिम्लानात् / आनभिम्लानाद्आनभिम्लानाभ्याम्आनभिम्लानेभ्यः
षष्ठी (of/'s)आनभिम्लानस्यआनभिम्लानयोःआनभिम्लानानाम्
सप्तमी (in/on/at/among)आनभिम्लानेआनभिम्लानयोःआनभिम्लानेषु
सम्बोधनम् (O!)हे आनभिम्लान !हे आनभिम्लानौ !हे आनभिम्लानाः !