Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आनन्द (Samskrit Shabdroop - आनन्द)

आनन्द

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआनन्दःआनन्दौआनन्दाः
द्वितीया (to)आनन्दम्आनन्दौआनन्दान्
तृतीया (by/with/through)आनन्देनआनन्दाभ्याम्आनन्दैः
चतुर्थी (to/for)आनन्दायआनन्दाभ्याम्आनन्देभ्यः
पञ्चमी (from)आनन्दात् / आनन्दाद्आनन्दाभ्याम्आनन्देभ्यः
षष्ठी (of/'s)आनन्दस्यआनन्दयोःआनन्दानाम्
सप्तमी (in/on/at/among)आनन्देआनन्दयोःआनन्देषु
सम्बोधनम् (O!)हे आनन्द !हे आनन्दौ !हे आनन्दाः !