#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनन्द (Samskrit Shabdroop - आनन्द)

आनन्द

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनन्दः

आनन्दौ

आनन्दाः

द्वितीया

आनन्दम्

आनन्दौ

आनन्दान्

तृतीया

आनन्देन

आनन्दाभ्याम्

आनन्दैः

चतुर्थी

आनन्दाय

आनन्दाभ्याम्

आनन्देभ्यः

पञ्चमी

आनन्दात् / आनन्दाद्

आनन्दाभ्याम्

आनन्देभ्यः

षष्ठी

आनन्दस्य

आनन्दयोः

आनन्दानाम्

सप्तमी

आनन्दे

आनन्दयोः

आनन्देषु

सम्बोधनम्

हे आनन्द !

हे आनन्दौ !

हे आनन्दाः !