#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनडुह्य (Samskrit Shabdroop - आनडुह्य)

आनडुह्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनडुह्यः

आनडुह्यौ

आनडुह्याः

द्वितीया

आनडुह्यम्

आनडुह्यौ

आनडुह्यान्

तृतीया

आनडुह्येन

आनडुह्याभ्याम्

आनडुह्यैः

चतुर्थी

आनडुह्याय

आनडुह्याभ्याम्

आनडुह्येभ्यः

पञ्चमी

आनडुह्यात् / आनडुह्याद्

आनडुह्याभ्याम्

आनडुह्येभ्यः

षष्ठी

आनडुह्यस्य

आनडुह्ययोः

आनडुह्यानाम्

सप्तमी

आनडुह्ये

आनडुह्ययोः

आनडुह्येषु

सम्बोधनम्

हे आनडुह्य !

हे आनडुह्यौ !

हे आनडुह्याः !