संस्कृत शब्दरूप - आनडुह्य (Samskrit Shabdroop - आनडुह्य)
आनडुह्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आनडुह्यः | आनडुह्यौ | आनडुह्याः |
द्वितीया (to) | आनडुह्यम् | आनडुह्यौ | आनडुह्यान् |
तृतीया (by/with/through) | आनडुह्येन | आनडुह्याभ्याम् | आनडुह्यैः |
चतुर्थी (to/for) | आनडुह्याय | आनडुह्याभ्याम् | आनडुह्येभ्यः |
पञ्चमी (from) | आनडुह्यात् / आनडुह्याद् | आनडुह्याभ्याम् | आनडुह्येभ्यः |
षष्ठी (of/'s) | आनडुह्यस्य | आनडुह्ययोः | आनडुह्यानाम् |
सप्तमी (in/on/at/among) | आनडुह्ये | आनडुह्ययोः | आनडुह्येषु |
सम्बोधनम् (O!) | हे आनडुह्य ! | हे आनडुह्यौ ! | हे आनडुह्याः ! |