Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आनडुह्य (Samskrit Shabdroop - आनडुह्य)

आनडुह्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआनडुह्यःआनडुह्यौआनडुह्याः
द्वितीया (to)आनडुह्यम्आनडुह्यौआनडुह्यान्
तृतीया (by/with/through)आनडुह्येनआनडुह्याभ्याम्आनडुह्यैः
चतुर्थी (to/for)आनडुह्यायआनडुह्याभ्याम्आनडुह्येभ्यः
पञ्चमी (from)आनडुह्यात् / आनडुह्याद्आनडुह्याभ्याम्आनडुह्येभ्यः
षष्ठी (of/'s)आनडुह्यस्यआनडुह्ययोःआनडुह्यानाम्
सप्तमी (in/on/at/among)आनडुह्येआनडुह्ययोःआनडुह्येषु
सम्बोधनम् (O!)हे आनडुह्य !हे आनडुह्यौ !हे आनडुह्याः !