Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आध्वर्यव (Samskrit Shabdroop - आध्वर्यव)

आध्वर्यव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआध्वर्यवःआध्वर्यवौआध्वर्यवाः
द्वितीया (to)आध्वर्यवम्आध्वर्यवौआध्वर्यवान्
तृतीया (by/with/through)आध्वर्यवेणआध्वर्यवाभ्याम्आध्वर्यवैः
चतुर्थी (to/for)आध्वर्यवायआध्वर्यवाभ्याम्आध्वर्यवेभ्यः
पञ्चमी (from)आध्वर्यवात् / आध्वर्यवाद्आध्वर्यवाभ्याम्आध्वर्यवेभ्यः
षष्ठी (of/'s)आध्वर्यवस्यआध्वर्यवयोःआध्वर्यवाणाम्
सप्तमी (in/on/at/among)आध्वर्यवेआध्वर्यवयोःआध्वर्यवेषु
सम्बोधनम् (O!)हे आध्वर्यव !हे आध्वर्यवौ !हे आध्वर्यवाः !