#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आध्वर्यव (Samskrit Shabdroop - आध्वर्यव)

आध्वर्यव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आध्वर्यवः

आध्वर्यवौ

आध्वर्यवाः

द्वितीया

आध्वर्यवम्

आध्वर्यवौ

आध्वर्यवान्

तृतीया

आध्वर्यवेण

आध्वर्यवाभ्याम्

आध्वर्यवैः

चतुर्थी

आध्वर्यवाय

आध्वर्यवाभ्याम्

आध्वर्यवेभ्यः

पञ्चमी

आध्वर्यवात् / आध्वर्यवाद्

आध्वर्यवाभ्याम्

आध्वर्यवेभ्यः

षष्ठी

आध्वर्यवस्य

आध्वर्यवयोः

आध्वर्यवाणाम्

सप्तमी

आध्वर्यवे

आध्वर्यवयोः

आध्वर्यवेषु

सम्बोधनम्

हे आध्वर्यव !

हे आध्वर्यवौ !

हे आध्वर्यवाः !