#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनिरुद्ध (Samskrit Shabdroop - आनिरुद्ध)

आनिरुद्ध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनिरुद्धः

आनिरुद्धौ

आनिरुद्धाः

द्वितीया

आनिरुद्धम्

आनिरुद्धौ

आनिरुद्धान्

तृतीया

आनिरुद्धेन

आनिरुद्धाभ्याम्

आनिरुद्धैः

चतुर्थी

आनिरुद्धाय

आनिरुद्धाभ्याम्

आनिरुद्धेभ्यः

पञ्चमी

आनिरुद्धात् / आनिरुद्धाद्

आनिरुद्धाभ्याम्

आनिरुद्धेभ्यः

षष्ठी

आनिरुद्धस्य

आनिरुद्धयोः

आनिरुद्धानाम्

सप्तमी

आनिरुद्धे

आनिरुद्धयोः

आनिरुद्धेषु

सम्बोधनम्

हे आनिरुद्ध !

हे आनिरुद्धौ !

हे आनिरुद्धाः !