Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आनिरुद्ध (Samskrit Shabdroop - आनिरुद्ध)

आनिरुद्ध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआनिरुद्धःआनिरुद्धौआनिरुद्धाः
द्वितीया (to)आनिरुद्धम्आनिरुद्धौआनिरुद्धान्
तृतीया (by/with/through)आनिरुद्धेनआनिरुद्धाभ्याम्आनिरुद्धैः
चतुर्थी (to/for)आनिरुद्धायआनिरुद्धाभ्याम्आनिरुद्धेभ्यः
पञ्चमी (from)आनिरुद्धात् / आनिरुद्धाद्आनिरुद्धाभ्याम्आनिरुद्धेभ्यः
षष्ठी (of/'s)आनिरुद्धस्यआनिरुद्धयोःआनिरुद्धानाम्
सप्तमी (in/on/at/among)आनिरुद्धेआनिरुद्धयोःआनिरुद्धेषु
सम्बोधनम् (O!)हे आनिरुद्ध !हे आनिरुद्धौ !हे आनिरुद्धाः !