संस्कृत शब्दरूप - आम्य (Samskrit Shabdroop - आम्य)
आम्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आम्यः | आम्यौ | आम्याः |
द्वितीया (to) | आम्यम् | आम्यौ | आम्यान् |
तृतीया (by/with/through) | आम्येन | आम्याभ्याम् | आम्यैः |
चतुर्थी (to/for) | आम्याय | आम्याभ्याम् | आम्येभ्यः |
पञ्चमी (from) | आम्यात् / आम्याद् | आम्याभ्याम् | आम्येभ्यः |
षष्ठी (of/'s) | आम्यस्य | आम्ययोः | आम्यानाम् |
सप्तमी (in/on/at/among) | आम्ये | आम्ययोः | आम्येषु |
सम्बोधनम् (O!) | हे आम्य ! | हे आम्यौ ! | हे आम्याः ! |