Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आम्य (Samskrit Shabdroop - आम्य)

आम्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआम्यःआम्यौआम्याः
द्वितीया (to)आम्यम्आम्यौआम्यान्
तृतीया (by/with/through)आम्येनआम्याभ्याम्आम्यैः
चतुर्थी (to/for)आम्यायआम्याभ्याम्आम्येभ्यः
पञ्चमी (from)आम्यात् / आम्याद्आम्याभ्याम्आम्येभ्यः
षष्ठी (of/'s)आम्यस्यआम्ययोःआम्यानाम्
सप्तमी (in/on/at/among)आम्येआम्ययोःआम्येषु
सम्बोधनम् (O!)हे आम्य !हे आम्यौ !हे आम्याः !