संस्कृत शब्दरूप - आम्भसिक (Samskrit Shabdroop - आम्भसिक)
आम्भसिक
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आम्भसिकः | आम्भसिकौ | आम्भसिकाः |
द्वितीया (to) | आम्भसिकम् | आम्भसिकौ | आम्भसिकान् |
तृतीया (by/with/through) | आम्भसिकेन | आम्भसिकाभ्याम् | आम्भसिकैः |
चतुर्थी (to/for) | आम्भसिकाय | आम्भसिकाभ्याम् | आम्भसिकेभ्यः |
पञ्चमी (from) | आम्भसिकात् / आम्भसिकाद् | आम्भसिकाभ्याम् | आम्भसिकेभ्यः |
षष्ठी (of/'s) | आम्भसिकस्य | आम्भसिकयोः | आम्भसिकानाम् |
सप्तमी (in/on/at/among) | आम्भसिके | आम्भसिकयोः | आम्भसिकेषु |
सम्बोधनम् (O!) | हे आम्भसिक ! | हे आम्भसिकौ ! | हे आम्भसिकाः ! |