#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आम्भसिक (Samskrit Shabdroop - आम्भसिक)

आम्भसिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आम्भसिकः

आम्भसिकौ

आम्भसिकाः

द्वितीया

आम्भसिकम्

आम्भसिकौ

आम्भसिकान्

तृतीया

आम्भसिकेन

आम्भसिकाभ्याम्

आम्भसिकैः

चतुर्थी

आम्भसिकाय

आम्भसिकाभ्याम्

आम्भसिकेभ्यः

पञ्चमी

आम्भसिकात् / आम्भसिकाद्

आम्भसिकाभ्याम्

आम्भसिकेभ्यः

षष्ठी

आम्भसिकस्य

आम्भसिकयोः

आम्भसिकानाम्

सप्तमी

आम्भसिके

आम्भसिकयोः

आम्भसिकेषु

सम्बोधनम्

हे आम्भसिक !

हे आम्भसिकौ !

हे आम्भसिकाः !