Internship opportunity in IT Samskrit project. Apply here. ×
संस्कृत शब्दरूप - आम्भसिक (Samskrit Shabdroop - आम्भसिक)

आम्भसिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआम्भसिकःआम्भसिकौआम्भसिकाः
द्वितीयाआम्भसिकम्आम्भसिकौआम्भसिकान्
तृतीयाआम्भसिकेनआम्भसिकाभ्याम्आम्भसिकैः
चतुर्थीआम्भसिकायआम्भसिकाभ्याम्आम्भसिकेभ्यः
पञ्चमीआम्भसिकात् / आम्भसिकाद्आम्भसिकाभ्याम्आम्भसिकेभ्यः
षष्ठीआम्भसिकस्यआम्भसिकयोःआम्भसिकानाम्
सप्तमीआम्भसिकेआम्भसिकयोःआम्भसिकेषु
सम्बोधनम्हे आम्भसिक !हे आम्भसिकौ !हे आम्भसिकाः !