Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आम्भसिक (Samskrit Shabdroop - आम्भसिक)

आम्भसिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआम्भसिकःआम्भसिकौआम्भसिकाः
द्वितीया (to)आम्भसिकम्आम्भसिकौआम्भसिकान्
तृतीया (by/with/through)आम्भसिकेनआम्भसिकाभ्याम्आम्भसिकैः
चतुर्थी (to/for)आम्भसिकायआम्भसिकाभ्याम्आम्भसिकेभ्यः
पञ्चमी (from)आम्भसिकात् / आम्भसिकाद्आम्भसिकाभ्याम्आम्भसिकेभ्यः
षष्ठी (of/'s)आम्भसिकस्यआम्भसिकयोःआम्भसिकानाम्
सप्तमी (in/on/at/among)आम्भसिकेआम्भसिकयोःआम्भसिकेषु
सम्बोधनम् (O!)हे आम्भसिक !हे आम्भसिकौ !हे आम्भसिकाः !