#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आम्र (Samskrit Shabdroop - आम्र)

आम्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आम्रः

आम्रौ

आम्राः

द्वितीया

आम्रम्

आम्रौ

आम्रान्

तृतीया

आम्रेण

आम्राभ्याम्

आम्रैः

चतुर्थी

आम्राय

आम्राभ्याम्

आम्रेभ्यः

पञ्चमी

आम्रात् / आम्राद्

आम्राभ्याम्

आम्रेभ्यः

षष्ठी

आम्रस्य

आम्रयोः

आम्राणाम्

सप्तमी

आम्रे

आम्रयोः

आम्रेषु

सम्बोधनम्

हे आम्र !

हे आम्रौ !

हे आम्राः !