Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आंश्य (Samskrit Shabdroop - आंश्य)

आंश्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआंश्यःआंश्यौआंश्याः
द्वितीया (to)आंश्यम्आंश्यौआंश्यान्
तृतीया (by/with/through)आंश्येनआंश्याभ्याम्आंश्यैः
चतुर्थी (to/for)आंश्यायआंश्याभ्याम्आंश्येभ्यः
पञ्चमी (from)आंश्यात् / आंश्याद्आंश्याभ्याम्आंश्येभ्यः
षष्ठी (of/'s)आंश्यस्यआंश्ययोःआंश्यानाम्
सप्तमी (in/on/at/among)आंश्येआंश्ययोःआंश्येषु
सम्बोधनम् (O!)हे आंश्य !हे आंश्यौ !हे आंश्याः !