#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आंश्य (Samskrit Shabdroop - आंश्य)

आंश्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आंश्यः

आंश्यौ

आंश्याः

द्वितीया

आंश्यम्

आंश्यौ

आंश्यान्

तृतीया

आंश्येन

आंश्याभ्याम्

आंश्यैः

चतुर्थी

आंश्याय

आंश्याभ्याम्

आंश्येभ्यः

पञ्चमी

आंश्यात् / आंश्याद्

आंश्याभ्याम्

आंश्येभ्यः

षष्ठी

आंश्यस्य

आंश्ययोः

आंश्यानाम्

सप्तमी

आंश्ये

आंश्ययोः

आंश्येषु

सम्बोधनम्

हे आंश्य !

हे आंश्यौ !

हे आंश्याः !