#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आक (Samskrit Shabdroop - आक)

आक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आकः

आकौ

आकाः

द्वितीया

आकम्

आकौ

आकान्

तृतीया

आकेन

आकाभ्याम्

आकैः

चतुर्थी

आकाय

आकाभ्याम्

आकेभ्यः

पञ्चमी

आकात् / आकाद्

आकाभ्याम्

आकेभ्यः

षष्ठी

आकस्य

आकयोः

आकानाम्

सप्तमी

आके

आकयोः

आकेषु

सम्बोधनम्

हे आक !

हे आकौ !

हे आकाः !