Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आक (Samskrit Shabdroop - आक)

आक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआकःआकौआकाः
द्वितीया (to)आकम्आकौआकान्
तृतीया (by/with/through)आकेनआकाभ्याम्आकैः
चतुर्थी (to/for)आकायआकाभ्याम्आकेभ्यः
पञ्चमी (from)आकात् / आकाद्आकाभ्याम्आकेभ्यः
षष्ठी (of/'s)आकस्यआकयोःआकानाम्
सप्तमी (in/on/at/among)आकेआकयोःआकेषु
सम्बोधनम् (O!)हे आक !हे आकौ !हे आकाः !