#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आम्रमय (Samskrit Shabdroop - आम्रमय)

आम्रमय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आम्रमयः

आम्रमयौ

आम्रमयाः

द्वितीया

आम्रमयम्

आम्रमयौ

आम्रमयान्

तृतीया

आम्रमयेण

आम्रमयाभ्याम्

आम्रमयैः

चतुर्थी

आम्रमयाय

आम्रमयाभ्याम्

आम्रमयेभ्यः

पञ्चमी

आम्रमयात् / आम्रमयाद्

आम्रमयाभ्याम्

आम्रमयेभ्यः

षष्ठी

आम्रमयस्य

आम्रमययोः

आम्रमयाणाम्

सप्तमी

आम्रमये

आम्रमययोः

आम्रमयेषु

सम्बोधनम्

हे आम्रमय !

हे आम्रमयौ !

हे आम्रमयाः !