Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आम्रमय (Samskrit Shabdroop - आम्रमय)

आम्रमय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआम्रमयःआम्रमयौआम्रमयाः
द्वितीया (to)आम्रमयम्आम्रमयौआम्रमयान्
तृतीया (by/with/through)आम्रमयेणआम्रमयाभ्याम्आम्रमयैः
चतुर्थी (to/for)आम्रमयायआम्रमयाभ्याम्आम्रमयेभ्यः
पञ्चमी (from)आम्रमयात् / आम्रमयाद्आम्रमयाभ्याम्आम्रमयेभ्यः
षष्ठी (of/'s)आम्रमयस्यआम्रमययोःआम्रमयाणाम्
सप्तमी (in/on/at/among)आम्रमयेआम्रमययोःआम्रमयेषु
सम्बोधनम् (O!)हे आम्रमय !हे आम्रमयौ !हे आम्रमयाः !